class 10 sanskrit chapter 1 question answer

class 10 sanskrit chapter 1 question answer

NCERT Solutions for Class 10 Sanskrit Chapter 1 शुचिपर्यावरण

कक्षा 10 संस्कृत की शेमुषी पाठ्यपुस्तक का प्रथम पाठ शुचिपर्यावरणम् केवल एक कविता नहीं, बल्कि एक जीवनदर्शन है। यह पाठ प्रदूषित महानगरीय जीवन की कठिनाइयों को उजागर करता है और प्रकृति की गोद में शुद्ध, शांत और सुखद जीवन की कामना करता है। कवि पर्यावरण की शुद्धता, पक्षियों के कलरव, वन की हरियाली और प्राकृतिक सौंदर्य को मानव जीवन के लिए आवश्यक मानता है।

EaseEdu प्रस्तुत करता है इस पाठ के सभी प्रश्नों के उत्तर, व्याकरणिक विश्लेषण, अतिरिक्त परीक्षा-उपयोगी प्रश्न, और महत्वपूर्ण FAQs — ताकि विद्यार्थी परीक्षा में श्रेष्ठ प्रदर्शन कर सकें।

Class 10 sanskrit chapter 1 question answer

प्रश्न 1: एकपदेन उत्तरं लिखत

प्रश्न उत्तर
(क) अत्र जीवितं कीदृशं जातम्? दुर्वहम्
(ख) अनिशं महानगरमध्ये किं प्रचलति? कालायसचक्रम्
(ग) कुत्सितवस्तुमिश्रितं किमस्ति? भक्ष्यम्
(घ) अहं कस्मै जीवनं कामये? मानवाय
(ङ) केषां माला रमणीया? ललितलतानाम्

प्रश्न 2: संस्कृतभाषया उत्तराणि लिखत

  • (क) कविः प्रकृतेः शरणं इच्छति, यतः धरातले जीवनं दुर्वहम् जातम्।
  • (ख) महानगरेषु संसरणं कठिनं वर्तते, यतः मार्गेषु यानानां अनन्ताः पङ्क्यः सन्ति।
  • (ग) वायुमण्डलं, जलं, भक्ष्यं, धरातलम् च दूषितम् अस्ति।
  • (घ) कविः ग्रामान्ते एकान्ते कान्तारे सञ्चरणं कर्तुम् इच्छति।
  • (ङ) स्वस्थजीवनाय शुद्धपर्यावरणे खगकुलकलरवयुक्ते वनदेशे भ्रमणीयम्।
  • (च) कवेः कामना अस्ति यत् मानवः निसर्गे समाविष्टः जीवनं कामयेत्।

प्रश्न 3: सन्धिविच्छेदं कुरुत

पद सन्धिविच्छेदः
शुचिपर्यावरणम् शुचि + पर्यावरणम्
कज्जलमलिनम् कज्जलम् + मलिनम्
धृतसुखसन्देशम् धृतः + सुखसन्देशम्
दुर्दान्तदशनैः दुर्दान्तः + दशनैः

प्रश्न 4: रिक्तस्थानपूर्तिः (अव्ययानि)

वाक्य उत्तर
(क) इदानीं वायुमण्डलं ……………. प्रदूषितमस्ति। भृशम्
(ख) ………….. जीवनं दुर्वहम् अस्ति। अत्र
(ग) प्राकृतिक-वातावरणे सञ्चरणम् ……………….. लाभदायकं भवति। अपि
(घ) पर्यावरणस्य संरक्षणम् …………….. प्रकृतेः आराधना। एव
(ङ) ………….. समयस्य सदुपयोगः करणीयः। सदा
(च) भूकम्पित-समये …………………. गमनमेव उचितं भवति। बहिः
(छ) ………….. हरीतिमा …………… शुचि पर्यावरणम्। यत्र – तत्र

प्रश्न 5: पर्यायपदं एवं विलोमपदं लिखत

(अ) पर्यायपदं

मूल शब्द पर्यायपद
सलिलम् जलम्
आम्रम् रसालम्
वनम् कान्तारम्
शरीरम् तनुः
कुटिलम् वक्रम्
पाषाणः प्रस्तरम्

(आ) विलोमपदं

मूल शब्द विलोमपद
सुकरम् दुर्वहम्
दूषितम् शुद्धम्
गृहणन्ती मुञ्चन्ति
निर्मलम् समलम्
दानवाय मानवाय
सान्ताः अनन्ताः

प्रश्न 6: समस्तपदानि एवं समासः

समस्तपद समासप्रकारः
हरिततरूणाम् कर्मधारय
ललितलतानाम् कर्मधारय
नवमालिका कर्मधारय
धृतसुखसन्देशम् बहुब्रीहि
कज्जलमलिनम् कर्मधारय
दुर्दान्तदशनैः कर्मधारय

प्रश्न 7: रेखाङ्कितपदाधारित प्रश्ननिर्माणम्

वाक्य प्रश्न
शकटीयानम् कज्जलमलिनं धूमं मुञ्चति। शकटीयानम् कीदृशं धूमं मुञ्चति?
उद्याने पक्षिणां कलरवं चेतः प्रसादयति। उद्याने केषाम् कलरवं चेतः प्रसादयति?
पाषाणीसभ्यतायां लतातरुगुल्माः प्रस्तरतले पिष्टाः सन्ति। पाषाणीसभ्यतायां के प्रस्तरतले पिष्टाः सन्ति?
महानगरेषु वाहनानाम् अनन्ताः पङ्क्तयः धावन्ति। कुत्र वाहनानाम् अनन्ताः पङ्क्तयः धावन्ति?
प्रकृत्याः सन्निधौ वास्तविकं सुखं विद्यते। कस्याः सन्निधौ वास्तविकं सुखं विद्यते?

अतिरिक्त परीक्षा-उपयोगी प्रश्न (Extra Exam Prep)

  1. शुचिपर्यावरणस्य लक्षणानि पाठानुसारं लिखत।
  2. कविना प्रकृतेः महत्त्वं कथं प्रतिपादितम्?
  3. पाठे महानगरस्य जीवनं कथं चित्रितम्?
  4. पाठे प्रयुक्त समासपदानि चिनुत।
  5. पाठे प्रयुक्त अव्ययानि एवं विशेषणानि लिखत।
  6. पाठे प्रयुक्त क्रियापदानि एवं तेषां कालवाचकता लिखत।

व्याकरण बिन्दु (Grammar Highlights)

  • समास: कर्मधारय, बहुब्रीहि, द्वन्द्व
  • सन्धि: स्वर सन्धि, व्यंजन सन्धि
  • अव्यय प्रयोग: भृशम्, अत्र, तत्र, यत्र, अपि, एव, सदा, बहिः
  • विलोम शब्द: दूषितम् – शुद्धम्, सुकरम् – दुर्वहम्

FAQs – शुचिपर्यावरणम्

Q1. शुचिपर्यावरणम् पाठे मुख्य संदेशः कः अस्ति?

स्वस्थ जीवनाय शुद्ध पर्यावरणस्य आवश्यकता प्रतिपाद्यते।

Q2. कविः प्रकृतेः शरणं किमर्थं इच्छति?

कविः महानगरस्य प्रदूषितजीवनात् त्रस्तः अस्ति, अतः प्रकृतेः सन्निधौ सुखं कामयति।

Q3. पाठे वर्णितं महानगरस्य जीवनं कथं अस्ति?

दुर्वहम्, प्रदूषितम्, ध्वनिपूर्णम्, तथा यानपङ्क्यैः युक्तम्।

Q4. समस्तपद ‘धृतसुखसन्देशम्’ कः समासः अस्ति?

बहुब्रीहि समासः।

Q5. पाठे प्रकृत्याः सन्निधौ किम् विद्यते?

वास्तविकं सुखं।

निष्कर्ष (Conclusion)

शुचिपर्यावरणम् पाठ केवल संस्कृत कविता न होकर एक जीवनदर्शन है। यह हमें प्रकृति की ओर लौटने, प्रदूषण से बचने और स्वस्थ जीवन जीने की प्रेरणा देता है। EaseEdu द्वारा प्रस्तुत ये NCERT Solutions विद्यार्थियों को परीक्षा की दृष्टि से पूर्ण मार्गदर्शन प्रदान करते हैं — व्याकरण, शब्दार्थ, समास, सन्धि, पर्याय और विलोम शब्दों सहित।