Class 8 Sanskrit Chapter 5 Question Answer – गीता सुगीता कर्तव्या | अभ्यासात् जायते सिद्धिः
Class 8 Sanskrit Chapter 5, titled गीता सुगीता कर्तव्या, introduces students to the timeless wisdom of the श्रीमद्भगवद्गीता. Through dialogues between श्रीकृष्ण and अर्जुन, this chapter teaches values like duty, self-control, and inner peace. The exercises in this lesson help students understand Sanskrit grammar, vocabulary, and spiritual concepts in a simple, exam-oriented format.
This blog post provides complete question answers, extra questions, and FAQs to help students revise and score well.
अभ्यासात् जायते सिद्धिः – प्रश्न उत्तर (पृष्ठ 57–59)
1. एकपदेन उत्तरं लिखत (One-word answers)
- श्रद्धावान् जनः किं लभते? → ज्ञानं
- कस्मात् सम्मोहः जायते? → स्मृतिविभ्रमः
- सम्मोहात् किं जायते? → बुद्धिनाशः
- अर्जुनाय गीतां कः उपदिष्टवान्? → श्रीकृष्णः
- हर्षामर्षभयोद्वेगैः मुक्तः नरः कस्य प्रियः भवति? → श्रीकृष्णः
2. पूर्णवाक्येन उत्तरं लिखत (Full-sentence answers)
- वाङ्मयं तपः कीदृशं वाक्यं उच्यते? → अनुद्वेगकरं सत्यं प्रियं च हितं वाक्यं, स्वाध्याय अभ्यसनं च वाङ्मयं तपः उच्यते।
- स्थितधीः जनः कीदृशः भवति? → दुःखेषु अनुद्विग्नमनाः, सुखेषु विगतस्पृहा, वीतराग-भय-क्रोधः जनः स्थितधीः उच्यते।
- जनः कथं प्रणश्यति? → जनः बुद्धिनाशात् प्रणश्यति।
- उत्तमां शान्तिं जनः कथं प्राप्नोति? → श्रद्धावान् संयतेन्द्रियः जनः ज्ञानं लब्ध्वा उत्तमां शान्तिं प्राप्नोति।
- उपदेशप्राप्तये त्रयः उपायाः के भवन्ति? → अभिवादनशीलता, सेवा, जिज्ञासा च।
3. कोष्ठकस्थ पदानि उपयुज्य वाक्यानि रचयत
- वाङ्मयं → अनुद्वेगकरं सत्यं प्रियहितं च वाक्यं वाङ्मयं तपः उच्यते।
- स्थितधीः → सततं सन्तुष्टः दृढनिश्चयः च स्थितधीः भवति।
- योगी → अनुद्विग्नमनाः मुनिः योगी उच्यते।
- सेवया → तद् आत्मज्ञानं प्रणिपातेन परिप्रश्नेन सेवया च विद्धि।
- स्मृतिविभ्रमः → सम्मोहात् स्मृतिविभ्रमः भवति।
4. पदानि उपयुज्य वाक्यानि रचयत
- उच्यते → अहिंसा परमो धर्मः इति महाभारते उच्यते।
- च → रामः, सीता लक्ष्मणः च वनम् अगच्छन्।
- न → असत्यं न वदेत्।
- लब्ध्वा → ज्ञानं लब्ध्वा नरः ज्ञानचक्षु प्राप्नोति।
- कुर्यात् → छात्रः ध्यानेन अध्ययनं कुर्यात्।
5. श्लोक पूर्ति
- श्रद्धावाँल्लभते ज्ञानं तत्परः → संयतेन्द्रियः
- ____________ चैव वाङ्मयं तप उच्यते → स्वाध्यायाभ्यसनं
- सन्तुष्टः सततं योगी यतात्मा → दृढ़निश्चयः
- ____________ भवति सम्मोहः → क्रोधात्
- तद्विद्धि ____________ परिप्रश्नेन सेवया → प्रणिपातेन
6. स्त्रीलिङ्ग रूपान्तरण
- गुणवान् → गुणवती
- आयुष्मान् → आयुष्मती
- क्षमावान् → क्षमावती
- ज्ञानवान् → ज्ञानवती
- श्रीमान् → श्रीमती
7. स्तम्भ मिलान
अ पद | इ पद |
---|---|
सर्वभूतानाम् | सर्वेषां प्राणिनाम् |
अनुद्विग्नमनाः | यस्य मनः विचलितं न भवति |
स्थितधीः | स्थिरमतिमान् |
परिप्रश्नेन | पुनः पुनः प्रश्नकरणेन |
संयतेन्द्रियः | इन्द्रियसंयमी |
श्रीमद्भगवद्गीता – संक्षिप्त परिचय
- श्रीमद्भगवद्गीता महाभारत के भीष्मपर्व का भाग है।
- इसमें 18 अध्याय और 700 श्लोक हैं।
- यह अर्जुन और श्रीकृष्ण के संवाद पर आधारित है।
- गीता जीवन, धर्म, आत्मा और मोक्ष के विषयों पर प्रकाश डालती है।
- यह भारत का पवित्रतम ग्रंथ माना जाता है।
FAQs – Class 8 Sanskrit Chapter 5
Q1. गीता सुगीता कर्तव्या का क्या अर्थ है?
→ गीता को अच्छे ढंग से पढ़ना और जीवन में अपनाना चाहिए।
Q2. श्रीमद्भगवद्गीता किसने अर्जुन को उपदेश दी?
→ भगवान श्रीकृष्ण ने।
Q3. इस पाठ में कितने श्लोक हैं?
→ कुल 8 श्लोक हैं।
Q4. ‘स्थितधीः’ किसे कहते हैं?
→ जो सुख-दुःख में सम रहता है, राग-क्रोध से मुक्त होता है।
Q5. यह पाठ परीक्षा के लिए क्यों महत्वपूर्ण है?
→ इसमें संस्कृत भाषा, व्याकरण, जीवन मूल्य और श्लोकों का अभ्यास एक साथ मिलता है।
Class 8th Sanskrit Chapter 5 Hindi Translation
Conclusion – अभ्यास से ही सिद्धि मिलती है
Class 8 Sanskrit Chapter 5 – गीता सुगीता कर्तव्या न केवल भाषा का अभ्यास कराता है, बल्कि जीवन के गहरे मूल्यों को भी सिखाता है। EaseEdu के इस ब्लॉग में दिए गए प्रश्न उत्तर, व्याकरण अभ्यास और FAQs छात्रों को परीक्षा में आत्मविश्वास और सफलता दिलाने में मदद करेंगे।
गीता का अभ्यास करें, जीवन को श्रेष्ठ बनाएं।